Declension table of ?ṣaṭtriṃśadakṣara

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśadakṣaram ṣaṭtriṃśadakṣare ṣaṭtriṃśadakṣarāṇi
Vocativeṣaṭtriṃśadakṣara ṣaṭtriṃśadakṣare ṣaṭtriṃśadakṣarāṇi
Accusativeṣaṭtriṃśadakṣaram ṣaṭtriṃśadakṣare ṣaṭtriṃśadakṣarāṇi
Instrumentalṣaṭtriṃśadakṣareṇa ṣaṭtriṃśadakṣarābhyām ṣaṭtriṃśadakṣaraiḥ
Dativeṣaṭtriṃśadakṣarāya ṣaṭtriṃśadakṣarābhyām ṣaṭtriṃśadakṣarebhyaḥ
Ablativeṣaṭtriṃśadakṣarāt ṣaṭtriṃśadakṣarābhyām ṣaṭtriṃśadakṣarebhyaḥ
Genitiveṣaṭtriṃśadakṣarasya ṣaṭtriṃśadakṣarayoḥ ṣaṭtriṃśadakṣarāṇām
Locativeṣaṭtriṃśadakṣare ṣaṭtriṃśadakṣarayoḥ ṣaṭtriṃśadakṣareṣu

Compound ṣaṭtriṃśadakṣara -

Adverb -ṣaṭtriṃśadakṣaram -ṣaṭtriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria