सुबन्तावली ?षट्त्रिंशदक्षर

Roma

नपुंसकम्एकद्विबहु
प्रथमाषट्त्रिंशदक्षरम् षट्त्रिंशदक्षरे षट्त्रिंशदक्षराणि
सम्बोधनम्षट्त्रिंशदक्षर षट्त्रिंशदक्षरे षट्त्रिंशदक्षराणि
द्वितीयाषट्त्रिंशदक्षरम् षट्त्रिंशदक्षरे षट्त्रिंशदक्षराणि
तृतीयाषट्त्रिंशदक्षरेण षट्त्रिंशदक्षराभ्याम् षट्त्रिंशदक्षरैः
चतुर्थीषट्त्रिंशदक्षराय षट्त्रिंशदक्षराभ्याम् षट्त्रिंशदक्षरेभ्यः
पञ्चमीषट्त्रिंशदक्षरात् षट्त्रिंशदक्षराभ्याम् षट्त्रिंशदक्षरेभ्यः
षष्ठीषट्त्रिंशदक्षरस्य षट्त्रिंशदक्षरयोः षट्त्रिंशदक्षराणाम्
सप्तमीषट्त्रिंशदक्षरे षट्त्रिंशदक्षरयोः षट्त्रिंशदक्षरेषु

समास षट्त्रिंशदक्षर

अव्यय ॰षट्त्रिंशदक्षरम् ॰षट्त्रिंशदक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria