Declension table of ?ṣaṭtriṃśadaha

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśadahaḥ ṣaṭtriṃśadahau ṣaṭtriṃśadahāḥ
Vocativeṣaṭtriṃśadaha ṣaṭtriṃśadahau ṣaṭtriṃśadahāḥ
Accusativeṣaṭtriṃśadaham ṣaṭtriṃśadahau ṣaṭtriṃśadahān
Instrumentalṣaṭtriṃśadahena ṣaṭtriṃśadahābhyām ṣaṭtriṃśadahaiḥ ṣaṭtriṃśadahebhiḥ
Dativeṣaṭtriṃśadahāya ṣaṭtriṃśadahābhyām ṣaṭtriṃśadahebhyaḥ
Ablativeṣaṭtriṃśadahāt ṣaṭtriṃśadahābhyām ṣaṭtriṃśadahebhyaḥ
Genitiveṣaṭtriṃśadahasya ṣaṭtriṃśadahayoḥ ṣaṭtriṃśadahānām
Locativeṣaṭtriṃśadahe ṣaṭtriṃśadahayoḥ ṣaṭtriṃśadaheṣu

Compound ṣaṭtriṃśadaha -

Adverb -ṣaṭtriṃśadaham -ṣaṭtriṃśadahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria