सुबन्तावली ?षट्त्रिंशदह

Roma

पुमान्एकद्विबहु
प्रथमाषट्त्रिंशदहः षट्त्रिंशदहौ षट्त्रिंशदहाः
सम्बोधनम्षट्त्रिंशदह षट्त्रिंशदहौ षट्त्रिंशदहाः
द्वितीयाषट्त्रिंशदहम् षट्त्रिंशदहौ षट्त्रिंशदहान्
तृतीयाषट्त्रिंशदहेन षट्त्रिंशदहाभ्याम् षट्त्रिंशदहैः षट्त्रिंशदहेभिः
चतुर्थीषट्त्रिंशदहाय षट्त्रिंशदहाभ्याम् षट्त्रिंशदहेभ्यः
पञ्चमीषट्त्रिंशदहात् षट्त्रिंशदहाभ्याम् षट्त्रिंशदहेभ्यः
षष्ठीषट्त्रिंशदहस्य षट्त्रिंशदहयोः षट्त्रिंशदहानाम्
सप्तमीषट्त्रिंशदहे षट्त्रिंशदहयोः षट्त्रिंशदहेषु

समास षट्त्रिंशदह

अव्यय ॰षट्त्रिंशदहम् ॰षट्त्रिंशदहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria