Declension table of ?ṣaṭtriṃśadābdikā

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśadābdikā ṣaṭtriṃśadābdike ṣaṭtriṃśadābdikāḥ
Vocativeṣaṭtriṃśadābdike ṣaṭtriṃśadābdike ṣaṭtriṃśadābdikāḥ
Accusativeṣaṭtriṃśadābdikām ṣaṭtriṃśadābdike ṣaṭtriṃśadābdikāḥ
Instrumentalṣaṭtriṃśadābdikayā ṣaṭtriṃśadābdikābhyām ṣaṭtriṃśadābdikābhiḥ
Dativeṣaṭtriṃśadābdikāyai ṣaṭtriṃśadābdikābhyām ṣaṭtriṃśadābdikābhyaḥ
Ablativeṣaṭtriṃśadābdikāyāḥ ṣaṭtriṃśadābdikābhyām ṣaṭtriṃśadābdikābhyaḥ
Genitiveṣaṭtriṃśadābdikāyāḥ ṣaṭtriṃśadābdikayoḥ ṣaṭtriṃśadābdikānām
Locativeṣaṭtriṃśadābdikāyām ṣaṭtriṃśadābdikayoḥ ṣaṭtriṃśadābdikāsu

Adverb -ṣaṭtriṃśadābdikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria