सुबन्तावली ?षट्त्रिंशदाब्दिका

Roma

स्त्रीएकद्विबहु
प्रथमाषट्त्रिंशदाब्दिका षट्त्रिंशदाब्दिके षट्त्रिंशदाब्दिकाः
सम्बोधनम्षट्त्रिंशदाब्दिके षट्त्रिंशदाब्दिके षट्त्रिंशदाब्दिकाः
द्वितीयाषट्त्रिंशदाब्दिकाम् षट्त्रिंशदाब्दिके षट्त्रिंशदाब्दिकाः
तृतीयाषट्त्रिंशदाब्दिकया षट्त्रिंशदाब्दिकाभ्याम् षट्त्रिंशदाब्दिकाभिः
चतुर्थीषट्त्रिंशदाब्दिकायै षट्त्रिंशदाब्दिकाभ्याम् षट्त्रिंशदाब्दिकाभ्यः
पञ्चमीषट्त्रिंशदाब्दिकायाः षट्त्रिंशदाब्दिकाभ्याम् षट्त्रिंशदाब्दिकाभ्यः
षष्ठीषट्त्रिंशदाब्दिकायाः षट्त्रिंशदाब्दिकयोः षट्त्रिंशदाब्दिकानाम्
सप्तमीषट्त्रिंशदाब्दिकायाम् षट्त्रिंशदाब्दिकयोः षट्त्रिंशदाब्दिकासु

अव्यय ॰षट्त्रिंशदाब्दिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria