Declension table of ?ṣaṭtriṃśacchatya

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśacchatyaḥ ṣaṭtriṃśacchatyau ṣaṭtriṃśacchatyāḥ
Vocativeṣaṭtriṃśacchatya ṣaṭtriṃśacchatyau ṣaṭtriṃśacchatyāḥ
Accusativeṣaṭtriṃśacchatyam ṣaṭtriṃśacchatyau ṣaṭtriṃśacchatyān
Instrumentalṣaṭtriṃśacchatyena ṣaṭtriṃśacchatyābhyām ṣaṭtriṃśacchatyaiḥ
Dativeṣaṭtriṃśacchatyāya ṣaṭtriṃśacchatyābhyām ṣaṭtriṃśacchatyebhyaḥ
Ablativeṣaṭtriṃśacchatyāt ṣaṭtriṃśacchatyābhyām ṣaṭtriṃśacchatyebhyaḥ
Genitiveṣaṭtriṃśacchatyasya ṣaṭtriṃśacchatyayoḥ ṣaṭtriṃśacchatyānām
Locativeṣaṭtriṃśacchatye ṣaṭtriṃśacchatyayoḥ ṣaṭtriṃśacchatyeṣu

Compound ṣaṭtriṃśacchatya -

Adverb -ṣaṭtriṃśacchatyam -ṣaṭtriṃśacchatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria