सुबन्तावली ?षट्त्रिंशच्छत्य

Roma

पुमान्एकद्विबहु
प्रथमाषट्त्रिंशच्छत्यः षट्त्रिंशच्छत्यौ षट्त्रिंशच्छत्याः
सम्बोधनम्षट्त्रिंशच्छत्य षट्त्रिंशच्छत्यौ षट्त्रिंशच्छत्याः
द्वितीयाषट्त्रिंशच्छत्यम् षट्त्रिंशच्छत्यौ षट्त्रिंशच्छत्यान्
तृतीयाषट्त्रिंशच्छत्येन षट्त्रिंशच्छत्याभ्याम् षट्त्रिंशच्छत्यैः षट्त्रिंशच्छत्येभिः
चतुर्थीषट्त्रिंशच्छत्याय षट्त्रिंशच्छत्याभ्याम् षट्त्रिंशच्छत्येभ्यः
पञ्चमीषट्त्रिंशच्छत्यात् षट्त्रिंशच्छत्याभ्याम् षट्त्रिंशच्छत्येभ्यः
षष्ठीषट्त्रिंशच्छत्यस्य षट्त्रिंशच्छत्ययोः षट्त्रिंशच्छत्यानाम्
सप्तमीषट्त्रिंशच्छत्ये षट्त्रिंशच्छत्ययोः षट्त्रिंशच्छत्येषु

समास षट्त्रिंशच्छत्य

अव्यय ॰षट्त्रिंशच्छत्यम् ॰षट्त्रिंशच्छत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria