Declension table of ?ṣaṭkārakavivecana

Deva

NeuterSingularDualPlural
Nominativeṣaṭkārakavivecanam ṣaṭkārakavivecane ṣaṭkārakavivecanāni
Vocativeṣaṭkārakavivecana ṣaṭkārakavivecane ṣaṭkārakavivecanāni
Accusativeṣaṭkārakavivecanam ṣaṭkārakavivecane ṣaṭkārakavivecanāni
Instrumentalṣaṭkārakavivecanena ṣaṭkārakavivecanābhyām ṣaṭkārakavivecanaiḥ
Dativeṣaṭkārakavivecanāya ṣaṭkārakavivecanābhyām ṣaṭkārakavivecanebhyaḥ
Ablativeṣaṭkārakavivecanāt ṣaṭkārakavivecanābhyām ṣaṭkārakavivecanebhyaḥ
Genitiveṣaṭkārakavivecanasya ṣaṭkārakavivecanayoḥ ṣaṭkārakavivecanānām
Locativeṣaṭkārakavivecane ṣaṭkārakavivecanayoḥ ṣaṭkārakavivecaneṣu

Compound ṣaṭkārakavivecana -

Adverb -ṣaṭkārakavivecanam -ṣaṭkārakavivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria