सुबन्तावली ?षट्कारकविवेचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाषट्कारकविवेचनम् षट्कारकविवेचने षट्कारकविवेचनानि
सम्बोधनम्षट्कारकविवेचन षट्कारकविवेचने षट्कारकविवेचनानि
द्वितीयाषट्कारकविवेचनम् षट्कारकविवेचने षट्कारकविवेचनानि
तृतीयाषट्कारकविवेचनेन षट्कारकविवेचनाभ्याम् षट्कारकविवेचनैः
चतुर्थीषट्कारकविवेचनाय षट्कारकविवेचनाभ्याम् षट्कारकविवेचनेभ्यः
पञ्चमीषट्कारकविवेचनात् षट्कारकविवेचनाभ्याम् षट्कारकविवेचनेभ्यः
षष्ठीषट्कारकविवेचनस्य षट्कारकविवेचनयोः षट्कारकविवेचनानाम्
सप्तमीषट्कारकविवेचने षट्कारकविवेचनयोः षट्कारकविवेचनेषु

समास षट्कारकविवेचन

अव्यय ॰षट्कारकविवेचनम् ॰षट्कारकविवेचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria