Declension table of ṣaṭcatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativeṣaṭcatvāriṃśaḥ ṣaṭcatvāriṃśau ṣaṭcatvāriṃśāḥ
Vocativeṣaṭcatvāriṃśa ṣaṭcatvāriṃśau ṣaṭcatvāriṃśāḥ
Accusativeṣaṭcatvāriṃśam ṣaṭcatvāriṃśau ṣaṭcatvāriṃśān
Instrumentalṣaṭcatvāriṃśena ṣaṭcatvāriṃśābhyām ṣaṭcatvāriṃśaiḥ
Dativeṣaṭcatvāriṃśāya ṣaṭcatvāriṃśābhyām ṣaṭcatvāriṃśebhyaḥ
Ablativeṣaṭcatvāriṃśāt ṣaṭcatvāriṃśābhyām ṣaṭcatvāriṃśebhyaḥ
Genitiveṣaṭcatvāriṃśasya ṣaṭcatvāriṃśayoḥ ṣaṭcatvāriṃśānām
Locativeṣaṭcatvāriṃśe ṣaṭcatvāriṃśayoḥ ṣaṭcatvāriṃśeṣu

Compound ṣaṭcatvāriṃśa -

Adverb -ṣaṭcatvāriṃśam -ṣaṭcatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria