सुबन्तावली षट्चत्वारिंश

Roma

पुमान्एकद्विबहु
प्रथमाषट्चत्वारिंशः षट्चत्वारिंशौ षट्चत्वारिंशाः
सम्बोधनम्षट्चत्वारिंश षट्चत्वारिंशौ षट्चत्वारिंशाः
द्वितीयाषट्चत्वारिंशम् षट्चत्वारिंशौ षट्चत्वारिंशान्
तृतीयाषट्चत्वारिंशेन षट्चत्वारिंशाभ्याम् षट्चत्वारिंशैः षट्चत्वारिंशेभिः
चतुर्थीषट्चत्वारिंशाय षट्चत्वारिंशाभ्याम् षट्चत्वारिंशेभ्यः
पञ्चमीषट्चत्वारिंशात् षट्चत्वारिंशाभ्याम् षट्चत्वारिंशेभ्यः
षष्ठीषट्चत्वारिंशस्य षट्चत्वारिंशयोः षट्चत्वारिंशानाम्
सप्तमीषट्चत्वारिंशे षट्चत्वारिंशयोः षट्चत्वारिंशेषु

समास षट्चत्वारिंश

अव्यय ॰षट्चत्वारिंशम् ॰षट्चत्वारिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria