Declension table of ?ṣaṣṭyadhikaśata

Deva

NeuterSingularDualPlural
Nominativeṣaṣṭyadhikaśatam ṣaṣṭyadhikaśate ṣaṣṭyadhikaśatāni
Vocativeṣaṣṭyadhikaśata ṣaṣṭyadhikaśate ṣaṣṭyadhikaśatāni
Accusativeṣaṣṭyadhikaśatam ṣaṣṭyadhikaśate ṣaṣṭyadhikaśatāni
Instrumentalṣaṣṭyadhikaśatena ṣaṣṭyadhikaśatābhyām ṣaṣṭyadhikaśataiḥ
Dativeṣaṣṭyadhikaśatāya ṣaṣṭyadhikaśatābhyām ṣaṣṭyadhikaśatebhyaḥ
Ablativeṣaṣṭyadhikaśatāt ṣaṣṭyadhikaśatābhyām ṣaṣṭyadhikaśatebhyaḥ
Genitiveṣaṣṭyadhikaśatasya ṣaṣṭyadhikaśatayoḥ ṣaṣṭyadhikaśatānām
Locativeṣaṣṭyadhikaśate ṣaṣṭyadhikaśatayoḥ ṣaṣṭyadhikaśateṣu

Compound ṣaṣṭyadhikaśata -

Adverb -ṣaṣṭyadhikaśatam -ṣaṣṭyadhikaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria