सुबन्तावली ?षष्ट्यधिकशत

Roma

नपुंसकम्एकद्विबहु
प्रथमाषष्ट्यधिकशतम् षष्ट्यधिकशते षष्ट्यधिकशतानि
सम्बोधनम्षष्ट्यधिकशत षष्ट्यधिकशते षष्ट्यधिकशतानि
द्वितीयाषष्ट्यधिकशतम् षष्ट्यधिकशते षष्ट्यधिकशतानि
तृतीयाषष्ट्यधिकशतेन षष्ट्यधिकशताभ्याम् षष्ट्यधिकशतैः
चतुर्थीषष्ट्यधिकशताय षष्ट्यधिकशताभ्याम् षष्ट्यधिकशतेभ्यः
पञ्चमीषष्ट्यधिकशतात् षष्ट्यधिकशताभ्याम् षष्ट्यधिकशतेभ्यः
षष्ठीषष्ट्यधिकशतस्य षष्ट्यधिकशतयोः षष्ट्यधिकशतानाम्
सप्तमीषष्ट्यधिकशते षष्ट्यधिकशतयोः षष्ट्यधिकशतेषु

समास षष्ट्यधिकशत

अव्यय ॰षष्ट्यधिकशतम् ॰षष्ट्यधिकशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria