Declension table of ?ṣaṣṭidakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeṣaṣṭidakṣiṇaḥ ṣaṣṭidakṣiṇau ṣaṣṭidakṣiṇāḥ
Vocativeṣaṣṭidakṣiṇa ṣaṣṭidakṣiṇau ṣaṣṭidakṣiṇāḥ
Accusativeṣaṣṭidakṣiṇam ṣaṣṭidakṣiṇau ṣaṣṭidakṣiṇān
Instrumentalṣaṣṭidakṣiṇena ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇaiḥ ṣaṣṭidakṣiṇebhiḥ
Dativeṣaṣṭidakṣiṇāya ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇebhyaḥ
Ablativeṣaṣṭidakṣiṇāt ṣaṣṭidakṣiṇābhyām ṣaṣṭidakṣiṇebhyaḥ
Genitiveṣaṣṭidakṣiṇasya ṣaṣṭidakṣiṇayoḥ ṣaṣṭidakṣiṇānām
Locativeṣaṣṭidakṣiṇe ṣaṣṭidakṣiṇayoḥ ṣaṣṭidakṣiṇeṣu

Compound ṣaṣṭidakṣiṇa -

Adverb -ṣaṣṭidakṣiṇam -ṣaṣṭidakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria