सुबन्तावली ?षष्टिदक्षिण

Roma

पुमान्एकद्विबहु
प्रथमाषष्टिदक्षिणः षष्टिदक्षिणौ षष्टिदक्षिणाः
सम्बोधनम्षष्टिदक्षिण षष्टिदक्षिणौ षष्टिदक्षिणाः
द्वितीयाषष्टिदक्षिणम् षष्टिदक्षिणौ षष्टिदक्षिणान्
तृतीयाषष्टिदक्षिणेन षष्टिदक्षिणाभ्याम् षष्टिदक्षिणैः षष्टिदक्षिणेभिः
चतुर्थीषष्टिदक्षिणाय षष्टिदक्षिणाभ्याम् षष्टिदक्षिणेभ्यः
पञ्चमीषष्टिदक्षिणात् षष्टिदक्षिणाभ्याम् षष्टिदक्षिणेभ्यः
षष्ठीषष्टिदक्षिणस्य षष्टिदक्षिणयोः षष्टिदक्षिणानाम्
सप्तमीषष्टिदक्षिणे षष्टिदक्षिणयोः षष्टिदक्षिणेषु

समास षष्टिदक्षिण

अव्यय ॰षष्टिदक्षिणम् ॰षष्टिदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria