Declension table of ?ṣaṇṇavatiśrāddhanirṇaya

Deva

MasculineSingularDualPlural
Nominativeṣaṇṇavatiśrāddhanirṇayaḥ ṣaṇṇavatiśrāddhanirṇayau ṣaṇṇavatiśrāddhanirṇayāḥ
Vocativeṣaṇṇavatiśrāddhanirṇaya ṣaṇṇavatiśrāddhanirṇayau ṣaṇṇavatiśrāddhanirṇayāḥ
Accusativeṣaṇṇavatiśrāddhanirṇayam ṣaṇṇavatiśrāddhanirṇayau ṣaṇṇavatiśrāddhanirṇayān
Instrumentalṣaṇṇavatiśrāddhanirṇayena ṣaṇṇavatiśrāddhanirṇayābhyām ṣaṇṇavatiśrāddhanirṇayaiḥ ṣaṇṇavatiśrāddhanirṇayebhiḥ
Dativeṣaṇṇavatiśrāddhanirṇayāya ṣaṇṇavatiśrāddhanirṇayābhyām ṣaṇṇavatiśrāddhanirṇayebhyaḥ
Ablativeṣaṇṇavatiśrāddhanirṇayāt ṣaṇṇavatiśrāddhanirṇayābhyām ṣaṇṇavatiśrāddhanirṇayebhyaḥ
Genitiveṣaṇṇavatiśrāddhanirṇayasya ṣaṇṇavatiśrāddhanirṇayayoḥ ṣaṇṇavatiśrāddhanirṇayānām
Locativeṣaṇṇavatiśrāddhanirṇaye ṣaṇṇavatiśrāddhanirṇayayoḥ ṣaṇṇavatiśrāddhanirṇayeṣu

Compound ṣaṇṇavatiśrāddhanirṇaya -

Adverb -ṣaṇṇavatiśrāddhanirṇayam -ṣaṇṇavatiśrāddhanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria