सुबन्तावली ?षण्णवतिश्राद्धनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमाषण्णवतिश्राद्धनिर्णयः षण्णवतिश्राद्धनिर्णयौ षण्णवतिश्राद्धनिर्णयाः
सम्बोधनम्षण्णवतिश्राद्धनिर्णय षण्णवतिश्राद्धनिर्णयौ षण्णवतिश्राद्धनिर्णयाः
द्वितीयाषण्णवतिश्राद्धनिर्णयम् षण्णवतिश्राद्धनिर्णयौ षण्णवतिश्राद्धनिर्णयान्
तृतीयाषण्णवतिश्राद्धनिर्णयेन षण्णवतिश्राद्धनिर्णयाभ्याम् षण्णवतिश्राद्धनिर्णयैः षण्णवतिश्राद्धनिर्णयेभिः
चतुर्थीषण्णवतिश्राद्धनिर्णयाय षण्णवतिश्राद्धनिर्णयाभ्याम् षण्णवतिश्राद्धनिर्णयेभ्यः
पञ्चमीषण्णवतिश्राद्धनिर्णयात् षण्णवतिश्राद्धनिर्णयाभ्याम् षण्णवतिश्राद्धनिर्णयेभ्यः
षष्ठीषण्णवतिश्राद्धनिर्णयस्य षण्णवतिश्राद्धनिर्णययोः षण्णवतिश्राद्धनिर्णयानाम्
सप्तमीषण्णवतिश्राद्धनिर्णये षण्णवतिश्राद्धनिर्णययोः षण्णवतिश्राद्धनिर्णयेषु

समास षण्णवतिश्राद्धनिर्णय

अव्यय ॰षण्णवतिश्राद्धनिर्णयम् ॰षण्णवतिश्राद्धनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria