Declension table of ?ṣaḍuttarā

Deva

FeminineSingularDualPlural
Nominativeṣaḍuttarā ṣaḍuttare ṣaḍuttarāḥ
Vocativeṣaḍuttare ṣaḍuttare ṣaḍuttarāḥ
Accusativeṣaḍuttarām ṣaḍuttare ṣaḍuttarāḥ
Instrumentalṣaḍuttarayā ṣaḍuttarābhyām ṣaḍuttarābhiḥ
Dativeṣaḍuttarāyai ṣaḍuttarābhyām ṣaḍuttarābhyaḥ
Ablativeṣaḍuttarāyāḥ ṣaḍuttarābhyām ṣaḍuttarābhyaḥ
Genitiveṣaḍuttarāyāḥ ṣaḍuttarayoḥ ṣaḍuttarāṇām
Locativeṣaḍuttarāyām ṣaḍuttarayoḥ ṣaḍuttarāsu

Adverb -ṣaḍuttaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria