सुबन्तावली ?षडुत्तरा

Roma

स्त्रीएकद्विबहु
प्रथमाषडुत्तरा षडुत्तरे षडुत्तराः
सम्बोधनम्षडुत्तरे षडुत्तरे षडुत्तराः
द्वितीयाषडुत्तराम् षडुत्तरे षडुत्तराः
तृतीयाषडुत्तरया षडुत्तराभ्याम् षडुत्तराभिः
चतुर्थीषडुत्तरायै षडुत्तराभ्याम् षडुत्तराभ्यः
पञ्चमीषडुत्तरायाः षडुत्तराभ्याम् षडुत्तराभ्यः
षष्ठीषडुत्तरायाः षडुत्तरयोः षडुत्तराणाम्
सप्तमीषडुत्तरायाम् षडुत्तरयोः षडुत्तरासु

अव्यय ॰षडुत्तरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria