Declension table of ?ṣaḍguruśiṣya

Deva

MasculineSingularDualPlural
Nominativeṣaḍguruśiṣyaḥ ṣaḍguruśiṣyau ṣaḍguruśiṣyāḥ
Vocativeṣaḍguruśiṣya ṣaḍguruśiṣyau ṣaḍguruśiṣyāḥ
Accusativeṣaḍguruśiṣyam ṣaḍguruśiṣyau ṣaḍguruśiṣyān
Instrumentalṣaḍguruśiṣyeṇa ṣaḍguruśiṣyābhyām ṣaḍguruśiṣyaiḥ ṣaḍguruśiṣyebhiḥ
Dativeṣaḍguruśiṣyāya ṣaḍguruśiṣyābhyām ṣaḍguruśiṣyebhyaḥ
Ablativeṣaḍguruśiṣyāt ṣaḍguruśiṣyābhyām ṣaḍguruśiṣyebhyaḥ
Genitiveṣaḍguruśiṣyasya ṣaḍguruśiṣyayoḥ ṣaḍguruśiṣyāṇām
Locativeṣaḍguruśiṣye ṣaḍguruśiṣyayoḥ ṣaḍguruśiṣyeṣu

Compound ṣaḍguruśiṣya -

Adverb -ṣaḍguruśiṣyam -ṣaḍguruśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria