सुबन्तावली ?षड्गुरुशिष्य

Roma

पुमान्एकद्विबहु
प्रथमाषड्गुरुशिष्यः षड्गुरुशिष्यौ षड्गुरुशिष्याः
सम्बोधनम्षड्गुरुशिष्य षड्गुरुशिष्यौ षड्गुरुशिष्याः
द्वितीयाषड्गुरुशिष्यम् षड्गुरुशिष्यौ षड्गुरुशिष्यान्
तृतीयाषड्गुरुशिष्येण षड्गुरुशिष्याभ्याम् षड्गुरुशिष्यैः षड्गुरुशिष्येभिः
चतुर्थीषड्गुरुशिष्याय षड्गुरुशिष्याभ्याम् षड्गुरुशिष्येभ्यः
पञ्चमीषड्गुरुशिष्यात् षड्गुरुशिष्याभ्याम् षड्गुरुशिष्येभ्यः
षष्ठीषड्गुरुशिष्यस्य षड्गुरुशिष्ययोः षड्गुरुशिष्याणाम्
सप्तमीषड्गुरुशिष्ये षड्गुरुशिष्ययोः षड्गुरुशिष्येषु

समास षड्गुरुशिष्य

अव्यय ॰षड्गुरुशिष्यम् ॰षड्गुरुशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria