Declension table of ?ṣaḍdaśana

Deva

MasculineSingularDualPlural
Nominativeṣaḍdaśanaḥ ṣaḍdaśanau ṣaḍdaśanāḥ
Vocativeṣaḍdaśana ṣaḍdaśanau ṣaḍdaśanāḥ
Accusativeṣaḍdaśanam ṣaḍdaśanau ṣaḍdaśanān
Instrumentalṣaḍdaśanena ṣaḍdaśanābhyām ṣaḍdaśanaiḥ
Dativeṣaḍdaśanāya ṣaḍdaśanābhyām ṣaḍdaśanebhyaḥ
Ablativeṣaḍdaśanāt ṣaḍdaśanābhyām ṣaḍdaśanebhyaḥ
Genitiveṣaḍdaśanasya ṣaḍdaśanayoḥ ṣaḍdaśanānām
Locativeṣaḍdaśane ṣaḍdaśanayoḥ ṣaḍdaśaneṣu

Compound ṣaḍdaśana -

Adverb -ṣaḍdaśanam -ṣaḍdaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria