सुबन्तावली ?षड्दशन

Roma

पुमान्एकद्विबहु
प्रथमाषड्दशनः षड्दशनौ षड्दशनाः
सम्बोधनम्षड्दशन षड्दशनौ षड्दशनाः
द्वितीयाषड्दशनम् षड्दशनौ षड्दशनान्
तृतीयाषड्दशनेन षड्दशनाभ्याम् षड्दशनैः षड्दशनेभिः
चतुर्थीषड्दशनाय षड्दशनाभ्याम् षड्दशनेभ्यः
पञ्चमीषड्दशनात् षड्दशनाभ्याम् षड्दशनेभ्यः
षष्ठीषड्दशनस्य षड्दशनयोः षड्दशनानाम्
सप्तमीषड्दशने षड्दशनयोः षड्दशनेषु

समास षड्दशन

अव्यय ॰षड्दशनम् ॰षड्दशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria