Declension table of ?ṣaḍdarśanasiddhāntasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeṣaḍdarśanasiddhāntasaṅgrahaḥ ṣaḍdarśanasiddhāntasaṅgrahau ṣaḍdarśanasiddhāntasaṅgrahāḥ
Vocativeṣaḍdarśanasiddhāntasaṅgraha ṣaḍdarśanasiddhāntasaṅgrahau ṣaḍdarśanasiddhāntasaṅgrahāḥ
Accusativeṣaḍdarśanasiddhāntasaṅgraham ṣaḍdarśanasiddhāntasaṅgrahau ṣaḍdarśanasiddhāntasaṅgrahān
Instrumentalṣaḍdarśanasiddhāntasaṅgraheṇa ṣaḍdarśanasiddhāntasaṅgrahābhyām ṣaḍdarśanasiddhāntasaṅgrahaiḥ ṣaḍdarśanasiddhāntasaṅgrahebhiḥ
Dativeṣaḍdarśanasiddhāntasaṅgrahāya ṣaḍdarśanasiddhāntasaṅgrahābhyām ṣaḍdarśanasiddhāntasaṅgrahebhyaḥ
Ablativeṣaḍdarśanasiddhāntasaṅgrahāt ṣaḍdarśanasiddhāntasaṅgrahābhyām ṣaḍdarśanasiddhāntasaṅgrahebhyaḥ
Genitiveṣaḍdarśanasiddhāntasaṅgrahasya ṣaḍdarśanasiddhāntasaṅgrahayoḥ ṣaḍdarśanasiddhāntasaṅgrahāṇām
Locativeṣaḍdarśanasiddhāntasaṅgrahe ṣaḍdarśanasiddhāntasaṅgrahayoḥ ṣaḍdarśanasiddhāntasaṅgraheṣu

Compound ṣaḍdarśanasiddhāntasaṅgraha -

Adverb -ṣaḍdarśanasiddhāntasaṅgraham -ṣaḍdarśanasiddhāntasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria