Declension table of ?ṣaḍdarśanasiddhāntasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍdarśanasiddhāntasaṅgrahaḥ | ṣaḍdarśanasiddhāntasaṅgrahau | ṣaḍdarśanasiddhāntasaṅgrahāḥ |
Vocative | ṣaḍdarśanasiddhāntasaṅgraha | ṣaḍdarśanasiddhāntasaṅgrahau | ṣaḍdarśanasiddhāntasaṅgrahāḥ |
Accusative | ṣaḍdarśanasiddhāntasaṅgraham | ṣaḍdarśanasiddhāntasaṅgrahau | ṣaḍdarśanasiddhāntasaṅgrahān |
Instrumental | ṣaḍdarśanasiddhāntasaṅgraheṇa | ṣaḍdarśanasiddhāntasaṅgrahābhyām | ṣaḍdarśanasiddhāntasaṅgrahaiḥ |
Dative | ṣaḍdarśanasiddhāntasaṅgrahāya | ṣaḍdarśanasiddhāntasaṅgrahābhyām | ṣaḍdarśanasiddhāntasaṅgrahebhyaḥ |
Ablative | ṣaḍdarśanasiddhāntasaṅgrahāt | ṣaḍdarśanasiddhāntasaṅgrahābhyām | ṣaḍdarśanasiddhāntasaṅgrahebhyaḥ |
Genitive | ṣaḍdarśanasiddhāntasaṅgrahasya | ṣaḍdarśanasiddhāntasaṅgrahayoḥ | ṣaḍdarśanasiddhāntasaṅgrahāṇām |
Locative | ṣaḍdarśanasiddhāntasaṅgrahe | ṣaḍdarśanasiddhāntasaṅgrahayoḥ | ṣaḍdarśanasiddhāntasaṅgraheṣu |