सुबन्तावली ?षड्दर्शनसिद्धान्तसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाषड्दर्शनसिद्धान्तसङ्ग्रहः षड्दर्शनसिद्धान्तसङ्ग्रहौ षड्दर्शनसिद्धान्तसङ्ग्रहाः
सम्बोधनम्षड्दर्शनसिद्धान्तसङ्ग्रह षड्दर्शनसिद्धान्तसङ्ग्रहौ षड्दर्शनसिद्धान्तसङ्ग्रहाः
द्वितीयाषड्दर्शनसिद्धान्तसङ्ग्रहम् षड्दर्शनसिद्धान्तसङ्ग्रहौ षड्दर्शनसिद्धान्तसङ्ग्रहान्
तृतीयाषड्दर्शनसिद्धान्तसङ्ग्रहेण षड्दर्शनसिद्धान्तसङ्ग्रहाभ्याम् षड्दर्शनसिद्धान्तसङ्ग्रहैः षड्दर्शनसिद्धान्तसङ्ग्रहेभिः
चतुर्थीषड्दर्शनसिद्धान्तसङ्ग्रहाय षड्दर्शनसिद्धान्तसङ्ग्रहाभ्याम् षड्दर्शनसिद्धान्तसङ्ग्रहेभ्यः
पञ्चमीषड्दर्शनसिद्धान्तसङ्ग्रहात् षड्दर्शनसिद्धान्तसङ्ग्रहाभ्याम् षड्दर्शनसिद्धान्तसङ्ग्रहेभ्यः
षष्ठीषड्दर्शनसिद्धान्तसङ्ग्रहस्य षड्दर्शनसिद्धान्तसङ्ग्रहयोः षड्दर्शनसिद्धान्तसङ्ग्रहाणाम्
सप्तमीषड्दर्शनसिद्धान्तसङ्ग्रहे षड्दर्शनसिद्धान्तसङ्ग्रहयोः षड्दर्शनसिद्धान्तसङ्ग्रहेषु

समास षड्दर्शनसिद्धान्तसङ्ग्रह

अव्यय ॰षड्दर्शनसिद्धान्तसङ्ग्रहम् ॰षड्दर्शनसिद्धान्तसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria