Declension table of ?ṣaḍdarśanasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeṣaḍdarśanasaṅkṣepaḥ ṣaḍdarśanasaṅkṣepau ṣaḍdarśanasaṅkṣepāḥ
Vocativeṣaḍdarśanasaṅkṣepa ṣaḍdarśanasaṅkṣepau ṣaḍdarśanasaṅkṣepāḥ
Accusativeṣaḍdarśanasaṅkṣepam ṣaḍdarśanasaṅkṣepau ṣaḍdarśanasaṅkṣepān
Instrumentalṣaḍdarśanasaṅkṣepeṇa ṣaḍdarśanasaṅkṣepābhyām ṣaḍdarśanasaṅkṣepaiḥ
Dativeṣaḍdarśanasaṅkṣepāya ṣaḍdarśanasaṅkṣepābhyām ṣaḍdarśanasaṅkṣepebhyaḥ
Ablativeṣaḍdarśanasaṅkṣepāt ṣaḍdarśanasaṅkṣepābhyām ṣaḍdarśanasaṅkṣepebhyaḥ
Genitiveṣaḍdarśanasaṅkṣepasya ṣaḍdarśanasaṅkṣepayoḥ ṣaḍdarśanasaṅkṣepāṇām
Locativeṣaḍdarśanasaṅkṣepe ṣaḍdarśanasaṅkṣepayoḥ ṣaḍdarśanasaṅkṣepeṣu

Compound ṣaḍdarśanasaṅkṣepa -

Adverb -ṣaḍdarśanasaṅkṣepam -ṣaḍdarśanasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria