सुबन्तावली ?षड्दर्शनसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमाषड्दर्शनसङ्क्षेपः षड्दर्शनसङ्क्षेपौ षड्दर्शनसङ्क्षेपाः
सम्बोधनम्षड्दर्शनसङ्क्षेप षड्दर्शनसङ्क्षेपौ षड्दर्शनसङ्क्षेपाः
द्वितीयाषड्दर्शनसङ्क्षेपम् षड्दर्शनसङ्क्षेपौ षड्दर्शनसङ्क्षेपान्
तृतीयाषड्दर्शनसङ्क्षेपेण षड्दर्शनसङ्क्षेपाभ्याम् षड्दर्शनसङ्क्षेपैः षड्दर्शनसङ्क्षेपेभिः
चतुर्थीषड्दर्शनसङ्क्षेपाय षड्दर्शनसङ्क्षेपाभ्याम् षड्दर्शनसङ्क्षेपेभ्यः
पञ्चमीषड्दर्शनसङ्क्षेपात् षड्दर्शनसङ्क्षेपाभ्याम् षड्दर्शनसङ्क्षेपेभ्यः
षष्ठीषड्दर्शनसङ्क्षेपस्य षड्दर्शनसङ्क्षेपयोः षड्दर्शनसङ्क्षेपाणाम्
सप्तमीषड्दर्शनसङ्क्षेपे षड्दर्शनसङ्क्षेपयोः षड्दर्शनसङ्क्षेपेषु

समास षड्दर्शनसङ्क्षेप

अव्यय ॰षड्दर्शनसङ्क्षेपम् ॰षड्दर्शनसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria