Declension table of ?ṣaḍbhāṣāsubantarūpādarśa

Deva

MasculineSingularDualPlural
Nominativeṣaḍbhāṣāsubantarūpādarśaḥ ṣaḍbhāṣāsubantarūpādarśau ṣaḍbhāṣāsubantarūpādarśāḥ
Vocativeṣaḍbhāṣāsubantarūpādarśa ṣaḍbhāṣāsubantarūpādarśau ṣaḍbhāṣāsubantarūpādarśāḥ
Accusativeṣaḍbhāṣāsubantarūpādarśam ṣaḍbhāṣāsubantarūpādarśau ṣaḍbhāṣāsubantarūpādarśān
Instrumentalṣaḍbhāṣāsubantarūpādarśena ṣaḍbhāṣāsubantarūpādarśābhyām ṣaḍbhāṣāsubantarūpādarśaiḥ ṣaḍbhāṣāsubantarūpādarśebhiḥ
Dativeṣaḍbhāṣāsubantarūpādarśāya ṣaḍbhāṣāsubantarūpādarśābhyām ṣaḍbhāṣāsubantarūpādarśebhyaḥ
Ablativeṣaḍbhāṣāsubantarūpādarśāt ṣaḍbhāṣāsubantarūpādarśābhyām ṣaḍbhāṣāsubantarūpādarśebhyaḥ
Genitiveṣaḍbhāṣāsubantarūpādarśasya ṣaḍbhāṣāsubantarūpādarśayoḥ ṣaḍbhāṣāsubantarūpādarśānām
Locativeṣaḍbhāṣāsubantarūpādarśe ṣaḍbhāṣāsubantarūpādarśayoḥ ṣaḍbhāṣāsubantarūpādarśeṣu

Compound ṣaḍbhāṣāsubantarūpādarśa -

Adverb -ṣaḍbhāṣāsubantarūpādarśam -ṣaḍbhāṣāsubantarūpādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria