Declension table of ?ṣaḍbhāṣāsubantarūpādarśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaḍbhāṣāsubantarūpādarśaḥ | ṣaḍbhāṣāsubantarūpādarśau | ṣaḍbhāṣāsubantarūpādarśāḥ |
Vocative | ṣaḍbhāṣāsubantarūpādarśa | ṣaḍbhāṣāsubantarūpādarśau | ṣaḍbhāṣāsubantarūpādarśāḥ |
Accusative | ṣaḍbhāṣāsubantarūpādarśam | ṣaḍbhāṣāsubantarūpādarśau | ṣaḍbhāṣāsubantarūpādarśān |
Instrumental | ṣaḍbhāṣāsubantarūpādarśena | ṣaḍbhāṣāsubantarūpādarśābhyām | ṣaḍbhāṣāsubantarūpādarśaiḥ |
Dative | ṣaḍbhāṣāsubantarūpādarśāya | ṣaḍbhāṣāsubantarūpādarśābhyām | ṣaḍbhāṣāsubantarūpādarśebhyaḥ |
Ablative | ṣaḍbhāṣāsubantarūpādarśāt | ṣaḍbhāṣāsubantarūpādarśābhyām | ṣaḍbhāṣāsubantarūpādarśebhyaḥ |
Genitive | ṣaḍbhāṣāsubantarūpādarśasya | ṣaḍbhāṣāsubantarūpādarśayoḥ | ṣaḍbhāṣāsubantarūpādarśānām |
Locative | ṣaḍbhāṣāsubantarūpādarśe | ṣaḍbhāṣāsubantarūpādarśayoḥ | ṣaḍbhāṣāsubantarūpādarśeṣu |