सुबन्तावली ?षड्भाषासुबन्तरूपादर्श

Roma

पुमान्एकद्विबहु
प्रथमाषड्भाषासुबन्तरूपादर्शः षड्भाषासुबन्तरूपादर्शौ षड्भाषासुबन्तरूपादर्शाः
सम्बोधनम्षड्भाषासुबन्तरूपादर्श षड्भाषासुबन्तरूपादर्शौ षड्भाषासुबन्तरूपादर्शाः
द्वितीयाषड्भाषासुबन्तरूपादर्शम् षड्भाषासुबन्तरूपादर्शौ षड्भाषासुबन्तरूपादर्शान्
तृतीयाषड्भाषासुबन्तरूपादर्शेन षड्भाषासुबन्तरूपादर्शाभ्याम् षड्भाषासुबन्तरूपादर्शैः षड्भाषासुबन्तरूपादर्शेभिः
चतुर्थीषड्भाषासुबन्तरूपादर्शाय षड्भाषासुबन्तरूपादर्शाभ्याम् षड्भाषासुबन्तरूपादर्शेभ्यः
पञ्चमीषड्भाषासुबन्तरूपादर्शात् षड्भाषासुबन्तरूपादर्शाभ्याम् षड्भाषासुबन्तरूपादर्शेभ्यः
षष्ठीषड्भाषासुबन्तरूपादर्शस्य षड्भाषासुबन्तरूपादर्शयोः षड्भाषासुबन्तरूपादर्शानाम्
सप्तमीषड्भाषासुबन्तरूपादर्शे षड्भाषासुबन्तरूपादर्शयोः षड्भाषासुबन्तरूपादर्शेषु

समास षड्भाषासुबन्तरूपादर्श

अव्यय ॰षड्भाषासुबन्तरूपादर्शम् ॰षड्भाषासुबन्तरूपादर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria