Declension table of ?ṣaḍbhāṣāsubantādarśa

Deva

MasculineSingularDualPlural
Nominativeṣaḍbhāṣāsubantādarśaḥ ṣaḍbhāṣāsubantādarśau ṣaḍbhāṣāsubantādarśāḥ
Vocativeṣaḍbhāṣāsubantādarśa ṣaḍbhāṣāsubantādarśau ṣaḍbhāṣāsubantādarśāḥ
Accusativeṣaḍbhāṣāsubantādarśam ṣaḍbhāṣāsubantādarśau ṣaḍbhāṣāsubantādarśān
Instrumentalṣaḍbhāṣāsubantādarśena ṣaḍbhāṣāsubantādarśābhyām ṣaḍbhāṣāsubantādarśaiḥ
Dativeṣaḍbhāṣāsubantādarśāya ṣaḍbhāṣāsubantādarśābhyām ṣaḍbhāṣāsubantādarśebhyaḥ
Ablativeṣaḍbhāṣāsubantādarśāt ṣaḍbhāṣāsubantādarśābhyām ṣaḍbhāṣāsubantādarśebhyaḥ
Genitiveṣaḍbhāṣāsubantādarśasya ṣaḍbhāṣāsubantādarśayoḥ ṣaḍbhāṣāsubantādarśānām
Locativeṣaḍbhāṣāsubantādarśe ṣaḍbhāṣāsubantādarśayoḥ ṣaḍbhāṣāsubantādarśeṣu

Compound ṣaḍbhāṣāsubantādarśa -

Adverb -ṣaḍbhāṣāsubantādarśam -ṣaḍbhāṣāsubantādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria