सुबन्तावली ?षड्भाषासुबन्तादर्श

Roma

पुमान्एकद्विबहु
प्रथमाषड्भाषासुबन्तादर्शः षड्भाषासुबन्तादर्शौ षड्भाषासुबन्तादर्शाः
सम्बोधनम्षड्भाषासुबन्तादर्श षड्भाषासुबन्तादर्शौ षड्भाषासुबन्तादर्शाः
द्वितीयाषड्भाषासुबन्तादर्शम् षड्भाषासुबन्तादर्शौ षड्भाषासुबन्तादर्शान्
तृतीयाषड्भाषासुबन्तादर्शेन षड्भाषासुबन्तादर्शाभ्याम् षड्भाषासुबन्तादर्शैः षड्भाषासुबन्तादर्शेभिः
चतुर्थीषड्भाषासुबन्तादर्शाय षड्भाषासुबन्तादर्शाभ्याम् षड्भाषासुबन्तादर्शेभ्यः
पञ्चमीषड्भाषासुबन्तादर्शात् षड्भाषासुबन्तादर्शाभ्याम् षड्भाषासुबन्तादर्शेभ्यः
षष्ठीषड्भाषासुबन्तादर्शस्य षड्भाषासुबन्तादर्शयोः षड्भाषासुबन्तादर्शानाम्
सप्तमीषड्भाषासुबन्तादर्शे षड्भाषासुबन्तादर्शयोः षड्भाषासुबन्तादर्शेषु

समास षड्भाषासुबन्तादर्श

अव्यय ॰षड्भाषासुबन्तादर्शम् ॰षड्भाषासुबन्तादर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria