Declension table of ?ṣaḍbhāṣāmañjarī

Deva

FeminineSingularDualPlural
Nominativeṣaḍbhāṣāmañjarī ṣaḍbhāṣāmañjaryau ṣaḍbhāṣāmañjaryaḥ
Vocativeṣaḍbhāṣāmañjari ṣaḍbhāṣāmañjaryau ṣaḍbhāṣāmañjaryaḥ
Accusativeṣaḍbhāṣāmañjarīm ṣaḍbhāṣāmañjaryau ṣaḍbhāṣāmañjarīḥ
Instrumentalṣaḍbhāṣāmañjaryā ṣaḍbhāṣāmañjarībhyām ṣaḍbhāṣāmañjarībhiḥ
Dativeṣaḍbhāṣāmañjaryai ṣaḍbhāṣāmañjarībhyām ṣaḍbhāṣāmañjarībhyaḥ
Ablativeṣaḍbhāṣāmañjaryāḥ ṣaḍbhāṣāmañjarībhyām ṣaḍbhāṣāmañjarībhyaḥ
Genitiveṣaḍbhāṣāmañjaryāḥ ṣaḍbhāṣāmañjaryoḥ ṣaḍbhāṣāmañjarīṇām
Locativeṣaḍbhāṣāmañjaryām ṣaḍbhāṣāmañjaryoḥ ṣaḍbhāṣāmañjarīṣu

Compound ṣaḍbhāṣāmañjari - ṣaḍbhāṣāmañjarī -

Adverb -ṣaḍbhāṣāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria