सुबन्तावली ?षड्भाषामञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमाषड्भाषामञ्जरी षड्भाषामञ्जर्यौ षड्भाषामञ्जर्यः
सम्बोधनम्षड्भाषामञ्जरि षड्भाषामञ्जर्यौ षड्भाषामञ्जर्यः
द्वितीयाषड्भाषामञ्जरीम् षड्भाषामञ्जर्यौ षड्भाषामञ्जरीः
तृतीयाषड्भाषामञ्जर्या षड्भाषामञ्जरीभ्याम् षड्भाषामञ्जरीभिः
चतुर्थीषड्भाषामञ्जर्यै षड्भाषामञ्जरीभ्याम् षड्भाषामञ्जरीभ्यः
पञ्चमीषड्भाषामञ्जर्याः षड्भाषामञ्जरीभ्याम् षड्भाषामञ्जरीभ्यः
षष्ठीषड्भाषामञ्जर्याः षड्भाषामञ्जर्योः षड्भाषामञ्जरीणाम्
सप्तमीषड्भाषामञ्जर्याम् षड्भाषामञ्जर्योः षड्भाषामञ्जरीषु

समास षड्भाषामञ्जरि षड्भाषामञ्जरी

अव्यय ॰षड्भाषामञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria