Declension table of ?ṣaḍavatta

Deva

NeuterSingularDualPlural
Nominativeṣaḍavattam ṣaḍavatte ṣaḍavattāni
Vocativeṣaḍavatta ṣaḍavatte ṣaḍavattāni
Accusativeṣaḍavattam ṣaḍavatte ṣaḍavattāni
Instrumentalṣaḍavattena ṣaḍavattābhyām ṣaḍavattaiḥ
Dativeṣaḍavattāya ṣaḍavattābhyām ṣaḍavattebhyaḥ
Ablativeṣaḍavattāt ṣaḍavattābhyām ṣaḍavattebhyaḥ
Genitiveṣaḍavattasya ṣaḍavattayoḥ ṣaḍavattānām
Locativeṣaḍavatte ṣaḍavattayoḥ ṣaḍavatteṣu

Compound ṣaḍavatta -

Adverb -ṣaḍavattam -ṣaḍavattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria