सुबन्तावली ?षडवत्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडवत्तम् षडवत्ते षडवत्तानि
सम्बोधनम्षडवत्त षडवत्ते षडवत्तानि
द्वितीयाषडवत्तम् षडवत्ते षडवत्तानि
तृतीयाषडवत्तेन षडवत्ताभ्याम् षडवत्तैः
चतुर्थीषडवत्ताय षडवत्ताभ्याम् षडवत्तेभ्यः
पञ्चमीषडवत्तात् षडवत्ताभ्याम् षडवत्तेभ्यः
षष्ठीषडवत्तस्य षडवत्तयोः षडवत्तानाम्
सप्तमीषडवत्ते षडवत्तयोः षडवत्तेषु

समास षडवत्त

अव्यय ॰षडवत्तम् ॰षडवत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria