Declension table of ?ṣaḍarthasaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeṣaḍarthasaṅkṣepaḥ ṣaḍarthasaṅkṣepau ṣaḍarthasaṅkṣepāḥ
Vocativeṣaḍarthasaṅkṣepa ṣaḍarthasaṅkṣepau ṣaḍarthasaṅkṣepāḥ
Accusativeṣaḍarthasaṅkṣepam ṣaḍarthasaṅkṣepau ṣaḍarthasaṅkṣepān
Instrumentalṣaḍarthasaṅkṣepeṇa ṣaḍarthasaṅkṣepābhyām ṣaḍarthasaṅkṣepaiḥ ṣaḍarthasaṅkṣepebhiḥ
Dativeṣaḍarthasaṅkṣepāya ṣaḍarthasaṅkṣepābhyām ṣaḍarthasaṅkṣepebhyaḥ
Ablativeṣaḍarthasaṅkṣepāt ṣaḍarthasaṅkṣepābhyām ṣaḍarthasaṅkṣepebhyaḥ
Genitiveṣaḍarthasaṅkṣepasya ṣaḍarthasaṅkṣepayoḥ ṣaḍarthasaṅkṣepāṇām
Locativeṣaḍarthasaṅkṣepe ṣaḍarthasaṅkṣepayoḥ ṣaḍarthasaṅkṣepeṣu

Compound ṣaḍarthasaṅkṣepa -

Adverb -ṣaḍarthasaṅkṣepam -ṣaḍarthasaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria