सुबन्तावली ?षडर्थसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमाषडर्थसङ्क्षेपः षडर्थसङ्क्षेपौ षडर्थसङ्क्षेपाः
सम्बोधनम्षडर्थसङ्क्षेप षडर्थसङ्क्षेपौ षडर्थसङ्क्षेपाः
द्वितीयाषडर्थसङ्क्षेपम् षडर्थसङ्क्षेपौ षडर्थसङ्क्षेपान्
तृतीयाषडर्थसङ्क्षेपेण षडर्थसङ्क्षेपाभ्याम् षडर्थसङ्क्षेपैः षडर्थसङ्क्षेपेभिः
चतुर्थीषडर्थसङ्क्षेपाय षडर्थसङ्क्षेपाभ्याम् षडर्थसङ्क्षेपेभ्यः
पञ्चमीषडर्थसङ्क्षेपात् षडर्थसङ्क्षेपाभ्याम् षडर्थसङ्क्षेपेभ्यः
षष्ठीषडर्थसङ्क्षेपस्य षडर्थसङ्क्षेपयोः षडर्थसङ्क्षेपाणाम्
सप्तमीषडर्थसङ्क्षेपे षडर्थसङ्क्षेपयोः षडर्थसङ्क्षेपेषु

समास षडर्थसङ्क्षेप

अव्यय ॰षडर्थसङ्क्षेपम् ॰षडर्थसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria