Declension table of ?ṣaḍara

Deva

NeuterSingularDualPlural
Nominativeṣaḍaram ṣaḍare ṣaḍarāṇi
Vocativeṣaḍara ṣaḍare ṣaḍarāṇi
Accusativeṣaḍaram ṣaḍare ṣaḍarāṇi
Instrumentalṣaḍareṇa ṣaḍarābhyām ṣaḍaraiḥ
Dativeṣaḍarāya ṣaḍarābhyām ṣaḍarebhyaḥ
Ablativeṣaḍarāt ṣaḍarābhyām ṣaḍarebhyaḥ
Genitiveṣaḍarasya ṣaḍarayoḥ ṣaḍarāṇām
Locativeṣaḍare ṣaḍarayoḥ ṣaḍareṣu

Compound ṣaḍara -

Adverb -ṣaḍaram -ṣaḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria