सुबन्तावली ?षडर

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडरम् षडरे षडराणि
सम्बोधनम्षडर षडरे षडराणि
द्वितीयाषडरम् षडरे षडराणि
तृतीयाषडरेण षडराभ्याम् षडरैः
चतुर्थीषडराय षडराभ्याम् षडरेभ्यः
पञ्चमीषडरात् षडराभ्याम् षडरेभ्यः
षष्ठीषडरस्य षडरयोः षडराणाम्
सप्तमीषडरे षडरयोः षडरेषु

समास षडर

अव्यय ॰षडरम् ॰षडरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria