Declension table of ?ṣaḍanvayamahāratna

Deva

NeuterSingularDualPlural
Nominativeṣaḍanvayamahāratnam ṣaḍanvayamahāratne ṣaḍanvayamahāratnāni
Vocativeṣaḍanvayamahāratna ṣaḍanvayamahāratne ṣaḍanvayamahāratnāni
Accusativeṣaḍanvayamahāratnam ṣaḍanvayamahāratne ṣaḍanvayamahāratnāni
Instrumentalṣaḍanvayamahāratnena ṣaḍanvayamahāratnābhyām ṣaḍanvayamahāratnaiḥ
Dativeṣaḍanvayamahāratnāya ṣaḍanvayamahāratnābhyām ṣaḍanvayamahāratnebhyaḥ
Ablativeṣaḍanvayamahāratnāt ṣaḍanvayamahāratnābhyām ṣaḍanvayamahāratnebhyaḥ
Genitiveṣaḍanvayamahāratnasya ṣaḍanvayamahāratnayoḥ ṣaḍanvayamahāratnānām
Locativeṣaḍanvayamahāratne ṣaḍanvayamahāratnayoḥ ṣaḍanvayamahāratneṣu

Compound ṣaḍanvayamahāratna -

Adverb -ṣaḍanvayamahāratnam -ṣaḍanvayamahāratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria