सुबन्तावली ?षडन्वयमहारत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडन्वयमहारत्नम् षडन्वयमहारत्ने षडन्वयमहारत्नानि
सम्बोधनम्षडन्वयमहारत्न षडन्वयमहारत्ने षडन्वयमहारत्नानि
द्वितीयाषडन्वयमहारत्नम् षडन्वयमहारत्ने षडन्वयमहारत्नानि
तृतीयाषडन्वयमहारत्नेन षडन्वयमहारत्नाभ्याम् षडन्वयमहारत्नैः
चतुर्थीषडन्वयमहारत्नाय षडन्वयमहारत्नाभ्याम् षडन्वयमहारत्नेभ्यः
पञ्चमीषडन्वयमहारत्नात् षडन्वयमहारत्नाभ्याम् षडन्वयमहारत्नेभ्यः
षष्ठीषडन्वयमहारत्नस्य षडन्वयमहारत्नयोः षडन्वयमहारत्नानाम्
सप्तमीषडन्वयमहारत्ने षडन्वयमहारत्नयोः षडन्वयमहारत्नेषु

समास षडन्वयमहारत्न

अव्यय ॰षडन्वयमहारत्नम् ॰षडन्वयमहारत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria