Declension table of ?ṣaḍakṣaramayī

Deva

FeminineSingularDualPlural
Nominativeṣaḍakṣaramayī ṣaḍakṣaramayyau ṣaḍakṣaramayyaḥ
Vocativeṣaḍakṣaramayi ṣaḍakṣaramayyau ṣaḍakṣaramayyaḥ
Accusativeṣaḍakṣaramayīm ṣaḍakṣaramayyau ṣaḍakṣaramayīḥ
Instrumentalṣaḍakṣaramayyā ṣaḍakṣaramayībhyām ṣaḍakṣaramayībhiḥ
Dativeṣaḍakṣaramayyai ṣaḍakṣaramayībhyām ṣaḍakṣaramayībhyaḥ
Ablativeṣaḍakṣaramayyāḥ ṣaḍakṣaramayībhyām ṣaḍakṣaramayībhyaḥ
Genitiveṣaḍakṣaramayyāḥ ṣaḍakṣaramayyoḥ ṣaḍakṣaramayīṇām
Locativeṣaḍakṣaramayyām ṣaḍakṣaramayyoḥ ṣaḍakṣaramayīṣu

Compound ṣaḍakṣaramayi - ṣaḍakṣaramayī -

Adverb -ṣaḍakṣaramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria