सुबन्तावली ?षडक्षरमयी

Roma

स्त्रीएकद्विबहु
प्रथमाषडक्षरमयी षडक्षरमय्यौ षडक्षरमय्यः
सम्बोधनम्षडक्षरमयि षडक्षरमय्यौ षडक्षरमय्यः
द्वितीयाषडक्षरमयीम् षडक्षरमय्यौ षडक्षरमयीः
तृतीयाषडक्षरमय्या षडक्षरमयीभ्याम् षडक्षरमयीभिः
चतुर्थीषडक्षरमय्यै षडक्षरमयीभ्याम् षडक्षरमयीभ्यः
पञ्चमीषडक्षरमय्याः षडक्षरमयीभ्याम् षडक्षरमयीभ्यः
षष्ठीषडक्षरमय्याः षडक्षरमय्योः षडक्षरमयीणाम्
सप्तमीषडक्षरमय्याम् षडक्षरमय्योः षडक्षरमयीषु

समास षडक्षरमयि षडक्षरमयी

अव्यय ॰षडक्षरमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria