Declension table of ?ṣaḍakṣaramaya

Deva

NeuterSingularDualPlural
Nominativeṣaḍakṣaramayam ṣaḍakṣaramaye ṣaḍakṣaramayāṇi
Vocativeṣaḍakṣaramaya ṣaḍakṣaramaye ṣaḍakṣaramayāṇi
Accusativeṣaḍakṣaramayam ṣaḍakṣaramaye ṣaḍakṣaramayāṇi
Instrumentalṣaḍakṣaramayeṇa ṣaḍakṣaramayābhyām ṣaḍakṣaramayaiḥ
Dativeṣaḍakṣaramayāya ṣaḍakṣaramayābhyām ṣaḍakṣaramayebhyaḥ
Ablativeṣaḍakṣaramayāt ṣaḍakṣaramayābhyām ṣaḍakṣaramayebhyaḥ
Genitiveṣaḍakṣaramayasya ṣaḍakṣaramayayoḥ ṣaḍakṣaramayāṇām
Locativeṣaḍakṣaramaye ṣaḍakṣaramayayoḥ ṣaḍakṣaramayeṣu

Compound ṣaḍakṣaramaya -

Adverb -ṣaḍakṣaramayam -ṣaḍakṣaramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria