सुबन्तावली ?षडक्षरमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाषडक्षरमयम् षडक्षरमये षडक्षरमयाणि
सम्बोधनम्षडक्षरमय षडक्षरमये षडक्षरमयाणि
द्वितीयाषडक्षरमयम् षडक्षरमये षडक्षरमयाणि
तृतीयाषडक्षरमयेण षडक्षरमयाभ्याम् षडक्षरमयैः
चतुर्थीषडक्षरमयाय षडक्षरमयाभ्याम् षडक्षरमयेभ्यः
पञ्चमीषडक्षरमयात् षडक्षरमयाभ्याम् षडक्षरमयेभ्यः
षष्ठीषडक्षरमयस्य षडक्षरमययोः षडक्षरमयाणाम्
सप्तमीषडक्षरमये षडक्षरमययोः षडक्षरमयेषु

समास षडक्षरमय

अव्यय ॰षडक्षरमयम् ॰षडक्षरमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria