Declension table of ?ṣaḍakṣara

Deva

MasculineSingularDualPlural
Nominativeṣaḍakṣaraḥ ṣaḍakṣarau ṣaḍakṣarāḥ
Vocativeṣaḍakṣara ṣaḍakṣarau ṣaḍakṣarāḥ
Accusativeṣaḍakṣaram ṣaḍakṣarau ṣaḍakṣarān
Instrumentalṣaḍakṣareṇa ṣaḍakṣarābhyām ṣaḍakṣaraiḥ ṣaḍakṣarebhiḥ
Dativeṣaḍakṣarāya ṣaḍakṣarābhyām ṣaḍakṣarebhyaḥ
Ablativeṣaḍakṣarāt ṣaḍakṣarābhyām ṣaḍakṣarebhyaḥ
Genitiveṣaḍakṣarasya ṣaḍakṣarayoḥ ṣaḍakṣarāṇām
Locativeṣaḍakṣare ṣaḍakṣarayoḥ ṣaḍakṣareṣu

Compound ṣaḍakṣara -

Adverb -ṣaḍakṣaram -ṣaḍakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria