सुबन्तावली ?षडक्षर

Roma

पुमान्एकद्विबहु
प्रथमाषडक्षरः षडक्षरौ षडक्षराः
सम्बोधनम्षडक्षर षडक्षरौ षडक्षराः
द्वितीयाषडक्षरम् षडक्षरौ षडक्षरान्
तृतीयाषडक्षरेण षडक्षराभ्याम् षडक्षरैः षडक्षरेभिः
चतुर्थीषडक्षराय षडक्षराभ्याम् षडक्षरेभ्यः
पञ्चमीषडक्षरात् षडक्षराभ्याम् षडक्षरेभ्यः
षष्ठीषडक्षरस्य षडक्षरयोः षडक्षराणाम्
सप्तमीषडक्षरे षडक्षरयोः षडक्षरेषु

समास षडक्षर

अव्यय ॰षडक्षरम् ॰षडक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria