Declension table of ?ṣaḍaga

Deva

MasculineSingularDualPlural
Nominativeṣaḍagaḥ ṣaḍagau ṣaḍagāḥ
Vocativeṣaḍaga ṣaḍagau ṣaḍagāḥ
Accusativeṣaḍagam ṣaḍagau ṣaḍagān
Instrumentalṣaḍagena ṣaḍagābhyām ṣaḍagaiḥ ṣaḍagebhiḥ
Dativeṣaḍagāya ṣaḍagābhyām ṣaḍagebhyaḥ
Ablativeṣaḍagāt ṣaḍagābhyām ṣaḍagebhyaḥ
Genitiveṣaḍagasya ṣaḍagayoḥ ṣaḍagānām
Locativeṣaḍage ṣaḍagayoḥ ṣaḍageṣu

Compound ṣaḍaga -

Adverb -ṣaḍagam -ṣaḍagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria