सुबन्तावली ?षडग

Roma

पुमान्एकद्विबहु
प्रथमाषडगः षडगौ षडगाः
सम्बोधनम्षडग षडगौ षडगाः
द्वितीयाषडगम् षडगौ षडगान्
तृतीयाषडगेन षडगाभ्याम् षडगैः षडगेभिः
चतुर्थीषडगाय षडगाभ्याम् षडगेभ्यः
पञ्चमीषडगात् षडगाभ्याम् षडगेभ्यः
षष्ठीषडगस्य षडगयोः षडगानाम्
सप्तमीषडगे षडगयोः षडगेषु

समास षडग

अव्यय ॰षडगम् ॰षडगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria